B 368-28 Durgānityārcanakrama
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/28
Title: Durgānityārcanakrama
Dimensions: 18.7 x 8.4 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6785
Remarks:
Reel No. B 368-28 Inventory No. 19952
Title Durgānityārcanakrama
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 18.7 x 8.4 cm
Folios 21
Lines per Folio 5
Foliation figures on the verso, in the upper left-hand margin (under the abbreviation of Sub-chapter) and in the lower right-hand margin under the word śrīḥ
Place of Deposit NAK
Accession No. 5/6785
Manuscript Features
Available folios 5r–25r
Excerpts
Beginning
durgādevīṃ tarpayāmi iti triḥ tarpaṇaṃ datvā śrīdurgāparivārāṃs tarpayāmi iti sakṛt saṃtarpya sveṣṭadevatāṃ sūryaṃ ca praṇamet tato jalād uttīrya dhautavastrāṇi paridhāya hrīṃ ādhāraśakyikamalāsanāya namaḥ ityāsanaṃ saṃpūjya
pṛthvī tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||
tvañ ca dhāraya māṃ devi pavitraṃ kuru cāsanam || 1 ||
iti stutvā āsane upaviśya vibhūtidhāraṇaṃ kuryāt (fol. 5r1–5v1)
End
arghaṃ gṛhīṭvā trir bhrāmya(!) parāṅmukhaṃ dhṛtvā śrīdurgādyarghapātrāya namaḥ ity arghapāraṃ saṃpūjya saṃhāramudrāṃ badhvā
gaccha gaccha paraṃ sthānaṃ svasthānaṃ parameśvari ||
yatra brahmādayo devāḥ na vidhuḥ paramaṃ paraṃ || iti paṭhitvā yantraṃ puṣpaṃ gṛhītvā nāsāpuṭesaṃyojya puṣpeṇāhṛtaṃ tejorūpaṃ nāsādhvanā hṛdgataṃ vibhāvayet anayāpūjayā śrībhagavati gurdā prīyatām ity uktvā mūlena tilakaṃ kṛtvā caraṇodakaṃ pītvā naivedyaṃ kiñcit svayaṃ bhuktvā śrīdurgābhinnamātmānaṃ bhāvayed (fol. 24v4–25r5)
Colophon
iti nityārccanakramaḥ saṃkṣepaḥ || || śubhaṃ || || (fol. 25r5)
Microfilm Details
Reel No. B 368/28
Date of Filming 22-11-1972
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 23-07-2009
Bibliography