B 368-28 Durgānityārcanakrama

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/28
Title: Durgānityārcanakrama
Dimensions: 18.7 x 8.4 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6785
Remarks:


Reel No. B 368-28 Inventory No. 19952

Title Durgānityārcanakrama

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 18.7 x 8.4 cm

Folios 21

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin (under the abbreviation of Sub-chapter) and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 5/6785

Manuscript Features

Available folios 5r–25r

Excerpts

Beginning

durgādevīṃ tarpayāmi iti triḥ tarpaṇaṃ datvā śrīdurgāparivārāṃs tarpayāmi iti sakṛt saṃtarpya sveṣṭadevatāṃ sūryaṃ ca praṇamet tato jalād uttīrya dhautavastrāṇi paridhāya hrīṃ ādhāraśakyikamalāsanāya namaḥ ityāsanaṃ saṃpūjya

pṛthvī tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā ||

tvañ ca dhāraya māṃ devi pavitraṃ kuru cāsanam || 1 ||

iti stutvā āsane upaviśya vibhūtidhāraṇaṃ kuryāt (fol. 5r1–5v1)

End

arghaṃ gṛhīṭvā trir bhrāmya(!) parāṅmukhaṃ dhṛtvā śrīdurgādyarghapātrāya namaḥ ity arghapāraṃ saṃpūjya saṃhāramudrāṃ badhvā

gaccha gaccha paraṃ sthānaṃ svasthānaṃ parameśvari ||

yatra brahmādayo devāḥ na vidhuḥ paramaṃ paraṃ || iti paṭhitvā yantraṃ puṣpaṃ gṛhītvā nāsāpuṭesaṃyojya puṣpeṇāhṛtaṃ tejorūpaṃ nāsādhvanā hṛdgataṃ vibhāvayet anayāpūjayā śrībhagavati gurdā prīyatām ity uktvā mūlena tilakaṃ kṛtvā caraṇodakaṃ pītvā naivedyaṃ kiñcit svayaṃ bhuktvā śrīdurgābhinnamātmānaṃ bhāvayed (fol. 24v4–25r5)

Colophon

iti nityārccanakramaḥ saṃkṣepaḥ || || śubhaṃ || || (fol. 25r5)

Microfilm Details

Reel No. B 368/28

Date of Filming 22-11-1972

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 23-07-2009

Bibliography